वांछित मन्त्र चुनें

वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मम् । अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥

अंग्रेज़ी लिप्यंतरण

viśāṁ rājānam adbhutam adhyakṣaṁ dharmaṇām imam | agnim īḻe sa u śravat ||

पद पाठ

वि॒शाम् । राजा॑नम् । अद्भु॑तम् । अधि॑ऽअक्षम् । धर्म॑णाम् । इ॒मम् । अ॒ग्निम् । ई॒ळे॒ । सः । ऊँ॒ इति॑ । श्र॒व॒त् ॥ ८.४३.२४

ऋग्वेद » मण्डल:8» सूक्त:43» मन्त्र:24 | अष्टक:6» अध्याय:3» वर्ग:33» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:24


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे महेश ! (हि) जिस कारण तू (पुरुत्रा) सर्व प्रदेश में (सदृङ्+असि) समानरूप से विद्यमान है और (विश्वाः) समस्त (विशः+अनु) प्रजाओं का (प्रभु) स्वामी है अतः (त्वा) तुझको ही (समत्सु) संग्रामों और शुभकर्मों में (हवामहे) पूजते ध्याते और नाना स्तोत्रों से स्तुति करते हैं ॥२१॥
भावार्थभाषाः - जिस कारण परमात्मा में किञ्चिन्मात्र भी पक्षपात का लेश नहीं है और सबका स्वामी भी वही है, अतः उसी को सब पूजते चले आते हैं। इस समय भी तुम उसी की कीर्ति गाओ ॥२१॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अग्ने ईश्वर ! हि=यतः। पुरुत्रा=बहुषु प्रदेशेषु। सर्वत्रैवेत्यर्थः। सदृङ्=समानरूपः। असि=भवसि। तथा विश्वाः=सर्वाः। विशः=प्रजाः। अनु। सर्वासां प्रजानामित्यर्थः। प्रभुः=प्रभुः स्वामी वर्तसे। अत्र सुलोपश्छान्दसः। अतः। समत्सु=युद्धेषु=सर्वेषु कर्मसु च। त्वा=त्वामेव। हवामहे=ह्वयामः=स्तुमः ॥२१॥